Table of Contents

<<5-4-11 —- 5-4-13>>

5-4-12 अमु च च्छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

किमेत्तिङव्ययघादद्रव्यप्रकर्षे अमु प्रत्ययो भवति छन्दसि विषये। चकारादामु च। प्रतरं न आयुः। प्रतरां नय। स्वरादिषु अम् आम् इति पठ्यते, तस्मात् तदन्तस्य अव्ययत्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.