Table of Contents

<<5-4-116 —- 5-4-118>>

5-4-117 अन्तर्बहिर्भ्यां च लोम्नः

प्रथमावृत्तिः

TBD.

काशिका

अन्तर् बहिसित्येताभ्यां परो यो लोमन्शब्दः तदन्ताद् बहुव्रीहेः अप् प्रत्ययो भवति। अन्तर्गतानि लोमानि अस्य अन्तर्लोमः प्रावारः। बहिर्लोमः पतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

976 आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ. अन्तर्लोमः. बहिर्लोमः..

बालमनोरमा

846 अन्तर्बहिभ्र्यां च। अन्तर्लोम इति। अन्तर्लोमानि यस्येति विग्रहः। अप्। टिलोपः। एवं बहिर्लोमः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.