Table of Contents

<<5-4-114 —- 5-4-116>>

5-4-115 द्वित्रिभ्यां ष मूर्ध्नः

प्रथमावृत्तिः

TBD.

काशिका

द्वित्रिभ्यां परो यो मूर्धन्शब्दः तदन्ताद् बहुव्रीहेः षप्रत्ययः भवति समासान्तः। द्विमूर्धः। त्रिमूर्धः। द्वित्रिभ्याम् इति किम्? उच्चैर् मूर्धा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

975 आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ. द्विमूर्धः. त्रिमूर्धः..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.