Table of Contents

<<5-4-110 —- 5-4-112>>

5-4-111 ज्ञयः

प्रथमावृत्तिः

TBD.

काशिका

ज्ञयः इति प्रयाहारग्रहणम्। ज्ञयन्तादव्ययीभावादन्यतरस्याम् टच् प्रत्ययो भवति। उपसमिमिधम्, उपसमित्। उपदृषदम्, उपदृषत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

924

बालमनोरमा

674 झयः। झया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते। तदन्तविधिः। अन्यतरस्यामिति टजिति चानुवर्तते। तदाह–झयन्तादिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.