Table of Contents

<<5-4-109 —- 5-4-111>>

5-4-110 नदी पौर्णमास्याग्रहायणीभ्यः

प्रथमावृत्तिः

TBD.

काशिका

नदी पौर्णमासी आग्रहायणी इत्येवम् अन्तादव्ययीभावातन्यतरस्यां टच् प्रत्ययो भवति। नद्याः समीपम् उपनदम्, उपनदि। उपपौर्णमासम्, उपपौर्णमासि। उपाग्रहायणम्, उपाग्रहायणि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

673 नदीपौर्णमासी। शेषपूरणेन सूत्रं व्याचष्टे-वा टजिति। `अन्यतरस्या'मिति `ट'जिति चानुवर्तत इति भावः। नदी पौर्णमासी आग्रहायणी-एतदन्तादव्ययीभावसमासाट्टज्वा स्यादिति यावत्। अत्र नदीसंज्ञकस्य न ग्रहणम्, पौर्णमास्याग्रहायणीग्रहणाल्लिङ्गात्। उपनदमिति। नद्याः समीपमित्यर्थः। सामीप्ये उपेत्यस्याव्ययीभावसमासः। टच्। `यस्येति च' इतीकारलोपः। उपनदशब्दात्सुप्। अम्भाव इति भावः। उपनदीति। टजभावे रूपम्। नपुंसकह्यस्वः। `अव्ययादाप्सुपः' इति लुक्। उपपौर्णमासमिति। पौर्णमास्याः समीपमित्यर्थः। टचि उपनदमितिवद्रूपम्। उपपौर्णमासीति। टजभावे रूपम्। एवम्–उपाग्रहायणम् उपाग्रहायणीति ज्ञेयम्। अग्रे हायनमस्याः। आग्रहायणी=मार्गशीर्षपौर्णमासी। अत ऊध्र्वं मकरायनप्रवृत्त्या उदगयनप्रवृत्तेः। उदगयनादिरेव हि संवत्सरस्यादिः। `अयन द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः' इति प्रसिद्धेः।

तत्त्वबोधिनी

596 नदीपौर्ण। इह स्वरूपस्यैव ग्रहणं न संज्ञायाः, पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात्। उपनदीति। टचभावे नपुंसकह्यस्वः। अत्र व्याचक्षते– `वृत्तिग्रन्थमनुरुध्येदं विकल्पकथनम्। परमार्थतस्तु नेहान्यतरस्यामित्यनुवर्तते। `बहुगणे'ति सूत्रस्थभाष्यविरोधात्। तत्र हि–नदीशब्देन नदीविशेषाणां गङ्गायमुनादीनां ग्रहणमाशङ्क्य शरत्प्रभृतिषु विपाट्शब्दपाठान्नेति समाहितम्। न चेदं भाष्यं `नदीपौर्णमासी'त्यत्र टचः पाक्षिकत्वे सङ्गच्छते,नित्यार्थतया तत्पाठस्योपपत्तेः। अतएव सेनकग्रहणमुत्तरत्राऽर्थवत्। कैयटस्तु व्यवस्थितविभाषामाश्रित्य वृत्तिग्रन्थं कथंचित्समर्थितवानिति।

Satishji's सूत्र-सूचिः

TBD.