Table of Contents

<<5-4-104 —- 5-4-106>>

5-4-105 कुमहद्भ्याम् अन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

कुमहद्भ्यां परो यो ब्रह्मा तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवत्यन्यतरस्याम्। कुब्रह्मः, कुब्रह्मा। महाब्रह्मः, महाब्रह्मा। ब्रह्मणपर्यायो ब्रह्मन्शब्दः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

796 कुमहद्भ्याम्। कुब्राहृएति। टजभावे रूपम्। `कुगतिप्रादयः' इति समासः। कुब्राहृ इति। टचि रूपं, टिलोपः।

तत्त्वबोधिनी

701 कुब्राहृ इति। ब्राआहृणपर्यायो ब्राहृन्शब्दः।

Satishji's सूत्र-सूचिः

TBD.