Table of Contents

<<5-3-89 —- 5-3-91>>

5-3-90 कासूगोणीभ्यां ष्टरच्

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वे इत्येव। कासूगोणीशब्दाभ्यां ह्रस्वस्वे द्योत्ये ष्टरच् प्रत्ययो भवति। कस्य अपवादः। षकारो ङीषर्थः। ह्रस्वा कासूः कासूतरी। गोणीतरी। कासूः इति शक्तिः, आयुधविशेसः उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

कासूगोणीभ्यां ष्टरच्। ह्यस्व इत्येव। कासूतरीति। षित्त्वान्ङीषिति भावः। `कासूर्बुद्धे कुवाच्येऽस्त्रे' इति नानार्थरत्नमालायाम्। एवं गोणीतरीति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.