Table of Contents

<<5-3-86 —- 5-3-88>>

5-3-87 संज्ञायां कन्

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वे इत्येव। ह्रस्वत्वहेतुका या संज्ञा तस्यां गम्यमानायां कन्प्रत्ययो भवति। पूर्वस्य अयम् अपवादः। वंशकः। वेणुकः। दण्डकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

संज्ञायां कन्। वंशक इति। ह्यस्वस्य वेणुजातिविशेषस्य नाम।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.