Table of Contents

<<5-3-85 —- 5-3-87>>

5-3-86 ह्रस्वे

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वत्वविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् यथाविहितं प्रत्ययो भवति। दीर्घप्रतियोही ह्रस्वः। ह्रस्वो वृक्षः वृक्षकः। प्लक्षकः। स्तम्भकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.