Table of Contents

<<5-3-77 —- 5-3-79>>

5-3-78 बह्वचो मनुस्यनाम्नष् ठज् वा

प्रथमावृत्तिः

TBD.

काशिका

अनुकम्पायाम् 5-3-76), नीतौ च तद्युक्तात् (*5,3.77 इति वर्तते। बह्वचः प्रातिपदिकात् मनुष्यनामधेयाद् वा ठच् प्रत्ययो भवति, अनुकम्पायां गम्यमानायां नीतौ च। देविकः, देवदत्तकः। यज्ञिकः, यज्ञदत्तकः। बह्वचः इति किम्? दत्तकः। गुप्तकः। मनुष्यनाम्नः इति किम्? मद्रबाहुकः। भद्रबाहुकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

बह्वचो मनुष्य। `ठ'जिति च्छेदः पूर्वसूत्रद्वयविषये इति शेषपूरणम्। `अनुकम्पाया'मिति `नीतौ च तद्युक्ता'दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नः प्रातिपदिकाट्ठज्वा स्यादित्यर्थः। पक्षे कः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.