Table of Contents

<<5-3-75 —- 5-3-77>>

5-3-76 अनुअम्पायाम्

प्रथमावृत्तिः

TBD.

काशिका

कारुण्येन अभ्युपपत्तिः परस्य अनुकम्पा। तस्या गम्यमानायां सुबन्तात् तिङन्ताच् च यथाविहितं प्रत्ययो भवति। पुत्रकः। वत्सकः। दुर्बलकः। बुभुक्षितकः। स्वपितकि। श्वसितकि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अनुकम्पायाम्। अनुकम्पायुक्तार्थाभिधायिनः स्वार्थे कः स्यादित्यर्थः। अनुकम्पा=दया।

तत्त्वबोधिनी

1516 अनुकम्पायाम्। `कृपा दयाऽनुकम्पा स्या'दित्यमरः।

Satishji's सूत्र-सूचिः

TBD.