Table of Contents

<<5-3-74 —- 5-3-76>>

5-3-75 संज्ञायां कन्

प्रथमावृत्तिः

TBD.

काशिका

कुत्सिते इत्येव। कुत्सितत्वोपाधिके ऽर्थे वर्तमानात् प्रातिपैद्कात् कन्प्रत्ययो भवति, कस्य अपवादः, प्रत्ययान्तेन चेत् संज्ञा गम्यते। शूद्रकः। धारकः। पूर्णकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

संज्ञायां कन्। कुत्सिते इत्यनुवर्तते। तदाह–कुत्सित इति। तदन्तेन चेदिति। कुत्साहेतुकसंज्ञाविषये कनिति यावत्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.