Table of Contents

<<5-3-73 —- 5-3-75>>

5-3-74 कुत्सिते

प्रथमावृत्तिः

TBD.

काशिका

कुत्सितो गर्हितो, निन्दितः। प्रकृत्यर्थविशेषणं च एतत्। कुत्सितस्वोपाधिके ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे यथाविहितं प्रत्ययो भवति। कुत्सितो ऽश्वः अश्वकः। उष्ट्रकः। गर्दभकः। उच्चकैः। नीचकैः। सर्वके। विश्वके। पचतकि। जल्पतकि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1238 कुत्सितोऽश्वोऽश्वकः..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.