Table of Contents

<<5-3-6 —- 5-3-8>>

5-3-7 पञ्चम्यास् तसिल्

प्रथमावृत्तिः

TBD.

काशिका

पञ्चम्यन्तेभ्यः किंसर्वनामबहुभ्यः तसिल् प्रत्ययो भवति। कुतः। यतः। ततः। बहुतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1202 पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात्..

बालमनोरमा

1928 तदेव तसिलादिप्रत्ययेषु प्राग्दिशीयेषु परेषु कतिपयान् आदेशान्विधाय तसिलादिप्रत्ययान्वक्तुमुपक्रमते–पञ्चम्यास्तसिल्। किमादिभ्य इति किंसर्वनामबहुभ्य इत्यर्थः। वा स्यादिति। `समर्थाना'मित्यतो वाग्रहणस्याऽनुवृत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.