Table of Contents

<<5-3-36 —- 5-3-38>>

5-3-37 आहि च दूरे

प्रथमावृत्तिः

TBD.

काशिका

दक्षिणशब्दादाहिः प्रत्ययो भवति अस्तातेरर्थे, चकारादाच्, दूरे चेदवधिमानवधेर् भवति। दक्षिणाहि वसति, दक्षिणा वसति। दक्षिणाहि रमणीयम्, दक्षिणा रमणीयम्। दूरे इति किम्? दक्षिणतो वसति। अपञ्चमाः इत्येव, दक्षिणत आगतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

आहि च दूरे। `दक्षिणाशब्दा'दिति शेषः। चादाजिति। तथा दूरे उक्तरूपत्रयेण सह चत्वारि रूपाणीति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.