Table of Contents

<<5-3-37 —- 5-3-39>>

5-3-38 उत्तराच् च

प्रथमावृत्तिः

TBD.

काशिका

उत्तरशब्दादाजाही प्रत्ययौ भवतः अस्तातेरर्थे दूरे चेदवधिमानवधेर् भवति। उत्तरा वसति, उत्तराहि वसति। उत्तरा रमणीयम्, उत्तराहि रमणीयम्। दूरे इत्येव, उत्तरेण प्रयाति। पञ्चम्याः इत्येव, उत्तरादागतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

उत्तराच्च। `आच् आहि चे'ति शेषः। अतसुचा आतिना च चत्वारि रूपाणि।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.