Table of Contents

<<5-3-35 —- 5-3-37>>

5-3-36 दक्षिणादाच्

प्रथमावृत्तिः

TBD.

काशिका

अदूरे इति न स्वर्यते। अपञ्चयाः इति वर्तते। दक्षिणशब्दाताच्प्रत्ययो भवति अस्तातेरर्थे। दक्षिणा वसति। दक्षिणा रमणीयम्। अपञ्चम्याः इत्येव, दक्षिणत आगतः। चकारो विशेषणार्थः। अञ्चूत्तरपदाजाहियुक्ते इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तद्युक्तात्। संदिष्टार्थया दूतवाचा यत्प्रयुक्तं कर्म तदभिधायिनः कर्मन्शब्दात्स्वार्थे अण्णित्यर्थः। कर्मैव कार्मणमिति। `अ'न्निति प्रकृतिभावान्न टिलोपः। दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते। तदाह–वाचिकं श्रुत्वेति।

तत्त्वबोधिनी

1566 वाचिकमिति। `स्वार्थिकाःस क्वचिल्लिङ्गमतिवर्तन्ते'इति नपुंसकत्वम्।

Satishji's सूत्र-सूचिः

TBD.