Table of Contents

<<5-3-108 —- 5-3-110>>

5-3-109 एकशालायाष् ठजन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

एकशालाशब्ददिवार्थे ऽन्यतरस्यां ठच् प्रत्ययो भवति। अन्यतरस्यांग्रहणेन अनन्तरः ठक् प्राप्यते। एकशालेव एकशालिकः, ऐकशालिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

एकशालायाः। पक्षे ठगिति। अन्यतरस्याङ्ग्रहणम् अनन्तरठ,कः समुच्चयार्थमिति भावः। `ठज्वे'त्येव सुवचम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.