Table of Contents

<<5-3-109 —- 5-3-111>>

5-3-110 कर्कलोहितादीकक्

प्रथमावृत्तिः

TBD.

काशिका

कर्कलोहितशब्दाभ्याम् इवार्थे ईकक् प्रत्ययो भवति। कर्कः शुक्लो ऽश्वः, तेन सदृशः कार्कीकः। लौहितीकः स्फटिकः। स्वयमलोहितो ऽप्युपाश्रयवशात् तथा प्रतीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

कर्कलोहितादीकक्। कर्कः शुक्लोऽ\उfffदा इति। अ\उfffदाउपर्यायेषु `सितः कर्कः' इत्यमरः। लौहितीकः स्फटिक इति। जपापुष्पादिसम्पर्कवशाल्लोहित इवेत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.