Table of Contents

<<5-3-107 —- 5-3-109>>

5-3-108 अङ्गुल्यादिभ्यष् ठक्

प्रथमावृत्तिः

TBD.

काशिका

अङ्गुल्यादिभ्यः इवार्थे ठक् प्रत्ययो भवति। अङ्गुलीव आङ्गुलिकः। भारुजिकः। अङ्गुलि। भरुज। बभ्रु। वल्गु। मण्डर। मण्डल। शष्कुल। कपि। उदश्वित्। गोणी। उरस्। शिखर। कुलिश। अङ्गुल्यादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अङ्गुल्यादिभ्यष्ठक्। इवे इत्येव। अङ्गुलीवेति। अङ्गुलिशब्दात् कृदिकारादक्तिनः' इति ङीष्। आङ्गुलिक इति। पूर्ववद्विशेष्यनिघ्नता। भारूजिक इति। पूर्ववद्विशेष्यनिघ्नता।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.