Table of Contents

<<5-3-106 —- 5-3-108>>

5-3-107 शर्कराऽअदिभ्यो ऽण्

प्रथमावृत्तिः

TBD.

काशिका

शर्करा इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः इवार्थे अण् प्रत्ययो भवति। शर्करा इव शार्करम्। कापालिकम्। शर्करा। कपालिका। पिष्टिक। पुण्डरीक। शतपत्र। गोलोमन्। गोपुच्छ। नरालि। नकुला। सिकता। शर्करादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

शर्करादिभ्योऽण्। इवे इत्येव। शार्करमिति। `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति विशेष्यनिघ्नतेति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.