Table of Contents

<<5-3-104 —- 5-3-106>>

5-3-105 कुशाग्राच् छः

प्रथमावृत्तिः

TBD.

काशिका

कुशाग्रशब्दादिवार्थे छः प्रत्ययो भवति। कुशाग्रम् इव सूक्ष्मत्वात् कुशाग्रीया बुद्धिः। कुशाग्रीयं शस्त्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

कुशाग्राच्छः। इवे इत्येव। कुशाग्रमिवेति। सूक्ष्मत्वेन सादृश्यम्। कुशाग्रवत्सूक्ष्मेत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.