Table of Contents

<<5-2-98 —- 5-2-100>>

5-2-99 फेनादिलच् च

प्रथमावृत्तिः

TBD.

काशिका

फेनशब्दातिलच् प्रत्ययो भवति मत्वर्थे। चकारात् लच् च। अन्यतरस्याम् ग्रहणम् मतुप् समुच्चयार्थं सर्वत्र एव अनुवर्तते। हेनिलः, फेनलः, फेनवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1881 फेनादिलच्च। `मत्वर्थ' इति शेषः। चाल्लजिति। संनिहितत्वादिति भावः। नन्वेवं सति मतुब् नैव स्यादित्यत आह–अन्यतरस्यांग्रहणमिति। सिघ्मादिसूत्रे व्याख्यातमिदम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.