Table of Contents

<<5-2-91 —- 5-2-93>>

5-2-92 क्षेत्रियच् परक्षेत्रे चिकित्स्यः

प्रथमावृत्तिः

TBD.

काशिका

क्षेत्रियचिति निपात्यते परक्षेत्रे चिकित्स्यः इत्येतस्मिन् वाक्यार्थे पदवचनम्। परक्षेत्राद् तत्र इति सप्तमीसमर्थात् चिकित्स्यः इत्येतस्मिन्नर्थे घच् प्रत्ययः परशब्दलोपश्च निपात्यते। परक्षेत्रे चिकित्स्यः क्षेत्रेयो व्याधिः। क्षेत्रियं कुष्ठम्। परक्षेत्रं जन्मान्तरशरीरम्, तत्र चिकित्स्यः क्षेत्रियः। असाध्यः प्रत्याख्येयो व्याधिरुच्यते। नामृतस्य निवर्तते इत्यर्थः। अथ वा क्षेत्रियं विषम् यत् परक्षेत्रे परशरीरे संक्रमय्य चिकित्सते। अथ वा क्षेत्रियाणि तृणानि यानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि नाशयितव्यानि। अथ वा क्षेत्रियः पारदारिकः। परदाराः परक्षेत्रं तत्र चिकित्स्यः निग्रहीतव्यः। सर्वं च एतत् प्रमाणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1867 क्षेत्रियच्। परम् अन्यत् क्षेत्रं=शरीरम्-परक्षेत्रम्। चिकित्स्यः=प्रतीकार्यः, `कितेव्र्याधिप्रतीकारे' इत्युक्तेः। परक्षेत्रशब्दात्सप्तम्यन्ताच्चिकित्स्य इत्यर्थे घच्, परशब्दस्य लोपश्च निपात्यते। शरीरान्तरे इति। भाविनि शरीरे चिकित्स्यः, नतु वर्माने शरीरे इत्यर्थः। फलितमाह–अप्रतिकार्य इति।

तत्त्वबोधिनी

1437 क्षोत्रियच्। `परक्षेत्रशब्दात्सप्तम्यन्ताद्धच्, परशब्दस्य लोपश्च निपात्यते'इति मनोरमा। अन्ये तु `परक्षेत्रे चिकित्स्यः'इत्यर्थे `क्षेत्रायच्'इचि निपात्यते। वाक्यार्थे पदवचनं श्रोत्रियवदित्यप्याहुः। एवमन्यत्राप्यूह्रम्। क्षेत्रियोव्याधिरिति। किञ्च क्षेत्रियं विषम्, यत्परशरीरे सङ्क्रमय्य चिकित्स्यते। अपि च क्षेत्रियाणां तृणानि। यानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि=विनाशयितव्यानि। किं च क्षेत्रियः पारदारिकः। परदाराः—परक्षेत्रम्। तत्र चिकित्स्यो निग्रहीतव्यः। सर्वेऽप्येते पक्षा आकरे स्थिताः।

Satishji's सूत्र-सूचिः

TBD.