Table of Contents

<<5-2-82 —- 5-2-84>>

5-2-83 कुल्माषादञ्

प्रथमावृत्तिः

TBD.

काशिका

कुल्माषशब्दातञ् प्रत्ययो भवति, तदस्मिन्नन्नं प्राये संज्ञायाम् 5-2-82 इत्येतस्मिन्नर्थे। ञकारो वृद्धिस्वरार्थः। कुल्माषाः प्रायेण अन्नमस्याम् कौल्माषी पौर्णमासी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1858 कुल्माषादञ्। कनोऽपवादः। `स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः' इत्यमरः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.