Table of Contents

<<5-2-79 —- 5-2-81>>

5-2-80 उत्क उनमनाः

प्रथमावृत्तिः

TBD.

काशिका

उत्कः इति निपात्यते, उन्मनाश्चेद् स भवति। उद्गतं मनो यस्य स उन्मनाः। उच्छब्दात् ससाधनक्रियावचनात् तद्वति कन् प्रत्ययो निपात्यते। उत्को देवदत्तः। उत्कः प्रवासी। उत्सुकः इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1855 उत्क उन्मनाः। उद्गतमनस्कवृत्तेरिति। उत्कण्टितवृत्तेरित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.