Table of Contents

<<5-2-68 —- 5-2-70>>

5-2-69 अंशं हारि

प्रथमावृत्तिः

TBD.

काशिका

अंशशब्दान् निर्देशादेव द्वितियासमर्थाद् हारी इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। अंशं हारी अंशको दायादः। अंशकः पुत्रः। हारी इति आवश्यके णिनिः। तत्र षष्ठीप्रतिषेधात् कर्मणि द्वितीया एव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1845 अंशं हारी। द्वितीयान्तादंशशब्दाद्धरीत्यर्थे कन्स्यादित्यर्थः। ननु कृद्योगषष्ठीप्रसङ्गादंशमिति कथं द्वितीयेत्यत आह–आवश्यके णिनिरिति। `आवश्यकाधमण्र्ययो'रित्यनेने'ति शेषः। षष्ठी नेति। `अकनो'रिति तन्निषेधादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.