Table of Contents

<<5-2-69 —- 5-2-71>>

5-2-70 तन्त्रादचिरापहृते

प्रथमावृत्तिः

TBD.

काशिका

तन्त्रशब्दान् निर्देशादेव पञ्चमीसमर्थातचिरापहृते इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। अचिरापहृतः स्तोककालापहृतः इत्यर्थः। तन्त्रादचिरापहृतः तन्त्रकः पटः। तन्त्रकः प्रावारः। प्रत्यग्रो नव उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1846 तन्त्रादचिरापह्मते। तन्त्रशब्दात्पञ्चम्यन्तादचिरापह्मतेऽर्थे कनित्यर्थः। तन्त्रं–तन्तुवायशलाका। अचिरेण कालेन अपह्मतः–अचिरापह्मतः। `कालाः परिमाणिने'ति समासः। प्रत्यग्र इति। नूतन इत्यर्थः।

तत्त्वबोधिनी

1421 तन्त्रात्। तन्यन्ते तन्तवोऽस्मिन्निति व्युत्पत्त्था तन्त्रं=तन्तुवायशलाका। अचिरः कालोऽपह्मतस्येत्यचिरापह्मतस्तस्मिन्। `कालाः परिमाणने'ति समासः। प्रत्यग्र इति। नूतन इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.