Table of Contents

<<5-2-62 —- 5-2-64>>

5-2-63 तत्र कुशलः पथः

प्रथमावृत्तिः

TBD.

काशिका

वुनित्येव। तत्र इति सप्तमीसमर्थात् पथिन्शब्दात् कुशलः इत्यस्मिन्नर्थे वुन् प्रत्ययो भवति। पथि कुशलः पथकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1839 तत्र कुशलः पथः। बुन्स्यादिति। सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे वुनित्यर्थः। पथक इति। आकादेशे `नस्तद्धिते'इति टिलोपः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.