Table of Contents

<<5-2-52 —- 5-2-54>>

5-2-53 वतोरिथुक्

प्रथमावृत्तिः

TBD.

काशिका

डटित्येव। वतोर् डटि परतः इथुगागमो भवति। वत्वन्तस्य संख्यात्वात् पूर्वेण डड् विहितः, तस्मिन्नयम् आगमः विधीयते। यावतां पूरणः यावतिथः। तावतिथः। एतावतिथः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1829 वतोरिथुक्। डटीत्येवेति। वतुबन्तस्य इथुगागमः स्याड्डटीत्यर्थः। यावतिथ इति। यावतां पूरण इति विग्रहः। `बहुगणे'ति सङ्ख्यात्वात् `तस्य पूरणे' इति डेटि प्रकृतेरिथुक्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.