Table of Contents

<<5-2-51 —- 5-2-53>>

5-2-52 बहुपूगगणसङ्घस्य तिथुक्

प्रथमावृत्तिः

TBD.

काशिका

डटित्येव। बहु पूग गन सङ्घ इत्येतेषां डटि परतः तिथुगागमो भवति। पूगसङ्घशब्दयोरसङ्ख्यात्वादिदम् एव ज्ञापकं डटो भावस्य। बहूनां पूरणः बहुतिथः। पूगतिथः। गणतिथः। सङ्घतिथः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1828 बहुपूगगण। बहु, पूग, गण, सङ्घ एषां डटि तिथुगागमः स्यादित्यर्थः। ककार इत्। उकार उच्चारणार्थः। कित्त्वादन्त्यादचः परः। इत्यादीति। पूगतिथः गणतिथः, सङ्घतिथः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.