Table of Contents

<<5-2-18 —- 5-2-20>>

5-2-19 अश्वस्यैकाहगमः

प्रथमावृत्तिः

TBD.

काशिका

निर्देशादेव समर्थविभक्तिः। अश्वशब्दाद् षष्ठीसमर्थातेकाहगमः इत्येतस्मिन्नर्थे खञ् प्रत्ययो भवति। एकाहेन गम्यते इति एकाहगमः। अश्वस्य एकाहगमो ऽध्वा आश्वीनः। आश्वीनानि शतं पतित्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1797 अ\उfffदास्यैकाहगमः। अ\उfffदाशब्दात्षष्ठ\उfffद्न्तादेकाहगम इत्यर्थे खञ्स्यादित्यर्थः। `एकाहगम'शब्दं व्युत्पादयति–एकाहेनेति। अस्मादेव निपातनात्कर्मणि गमेरविति भावः। `कर्तृकरणे कृते'ति समासः। अ\उfffदास्येति कर्तरि षष्ठी। आ\उfffदाओनोऽध्वेति। अ\उfffदोन कत्र्रा एकाहेन गन्तुं शक्य इत्यर्थः।

तत्त्वबोधिनी

1386 अ\उfffदास्य। कर्तरि षष्ठीयं निर्देशादेव समर्थविभक्तिः। एकाहगम इति। `कर्तृकरणे कृते'ति समासः। नन्विह `ग्रहणवृद्दनिश्चिगमश्चे'त्यपं बाधित्वा `पारिमाणाख्यायां सर्वेभ्यः'इति घञ्प्राप्नोति, अस्ति चाऽत्र परिमाणख्या `एकाहेन गम्यते'इति परिच्छेदावगमात्। अत्राहुः—अस्मादेव निपातनादप्द्रष्टव्य इति।

Satishji's सूत्र-सूचिः

TBD.