Table of Contents

<<5-2-139 —- 5-3-1>>

5-2-140 अहंशुभमोर् युस्

प्रथमावृत्तिः

TBD.

काशिका

अहम् इति शब्दान्तरम् अहङ्कारे वर्तते, शुभम् इत्यव्ययं शुभपर्यायः, ताभ्यां युस प्रत्ययो भवति मत्वर्थे। सकारः पदसंज्ञार्थः। अहंयुः। अहङ्कारवानित्यर्थः। शुभंयुः। कल्याणवानित्यर्थः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य द्वितीयः पादः। पञ्चमाध्यायस्य तृतीयः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1199

बालमनोरमा

481 अहंशुभमोर्युस्। अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्क्याह–अहमित्यादीति। सित्त्वं पदत्वार्थम्। तेन पदत्वादनुस्वारे परसवर्णः सिध्यति।

बालमनोरमा

यम् मत्वर्थीयाः। * नामधातुप्रक्रिया।

तत्त्वबोधिनी

414 अहंयुः। शुभंयुरिति। पूर्ववदनुस्वारपरसवर्णै।\र्\निति तत्त्वबोधिन्यां मत्वर्थीयाः।

Satishji's सूत्र-सूचिः

TBD.