Table of Contents

<<5-2-135 —- 5-2-137>>

5-2-136 बलादिभ्यो मतुबन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

बलादिभ्यः प्रातिपदिकेभ्यो मतुप्प्रत्ययो भवति। अन्यतरस्यां ग्रहणेन प्रकृतः इनिः समुच्चीयते। बलवान्, बाली। उत्साहवान्, उत्साही। बल। उत्साह। उद्भाव। उद्वास। उद्वाम। शिखा। पूग। मूल। दंश। कुल। आयाम। व्यायाम। उपयाम। आरोह। अवरोह। परिणाह। युद्ध।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1917 बलादिभ्यो। मतुबभावपक्षे संनिहित इनिरित्यभिप्रेत्योदाहरति–बलवान् बलीति।

प्रथमन्शब्दः। अत्र मनोऽनर्थकत्वेऽपि `अनिनस्म'न्निति तदन्तविधिना इमनिजन्तोऽपि गृह्रते। प्रथमन्शब्दादिनिप्रत्यये टिलोपे नान्तलक्षणङीपि प्रथिमिनीशब्दः। दामिनीति। दामन्शब्दादिनौ टिलोपे ङीबिति भावः। मेति। मान्तोदाहरणसूचनमिदम्। होमिनी सोमिनीति। होमशब्दात्सोमशब्दाच्च इनौ ङीबिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.