Table of Contents

<<5-2-133 —- 5-2-135>>

5-2-134 वर्णाद् ब्राह्मचारिणि

प्रथमावृत्तिः

TBD.

काशिका

वर्णशब्दातिनिः प्रत्ययो भवति मत्वर्थे समुदायेन चेद् ब्रह्मचारी भण्यते। ब्रह्मचारि इति त्रैवर्णिको ऽभिप्रेतः। स हि विद्याग्रहणार्थम् उपनीतो ब्रहम चरति, नियमम् आसेवते इत्यर्थः। वर्णी, वर्णिनौ, वर्णिनः। ब्रह्मचारिणि इति किम्? वर्णवान्। ब्राह्मणादयस्त्रयो वर्णा वर्णिनः उच्यन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1914 वर्णाद्ब्राहृचारिणि। वर्णशब्दान्मत्वर्थे इनिरेव, समुदायेन ब्राहृचारिणि गम्ये इत्यर्थः। वर्णीति। वर्णः=ब्राआहृणादितत्तद्वर्णोचितवसन्तादिकाले उपनयनम्, सोऽस्यास्तीति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.