Table of Contents

<<5-2-132 —- 5-2-134>>

5-2-133 हस्ताज् जातौ

प्रथमावृत्तिः

TBD.

काशिका

हस्तशब्दातिनिः प्रत्ययो नियम्यते मत्वर्थे, समुदायेन चेज् जातिरभिधीयते। हस्तो ऽस्य अस्ति इति हस्ती। हस्तिनौ हस्तिनः। जातौ इति किम्? हस्तवान् पुरुषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1913 हस्ताज्जातौ। हस्तान्मत्वर्थे इनिरेव, समुदायेन जातिविशेषे गम्ये इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.