Table of Contents

<<5-2-131 —- 5-2-133>>

5-2-132 धर्मशीलवर्णान्ताच् च

प्रथमावृत्तिः

TBD.

काशिका

अन्तःशब्दः प्रत्येकम् अभिसम्बध्यते। धर्माद्यन्तात् प्रातिपदिकातिनिः प्रत्ययो नियम्यते। ब्रह्मणानां धर्मो ब्राह्मणधर्मः, सो ऽस्य अस्ति इति ब्राह्मणधर्मी। ब्राह्मणशीली। ब्राह्मणवर्णी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1912 धर्मशील। धर्माद्यन्तादिति। धर्म, शील, वर्ण–एतदन्तादिनिरेवेत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.