Table of Contents

<<5-2-130 —- 5-2-132>>

5-2-131 सुखाऽदिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

सुख इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः इनिः प्रत्ययो नियम्यते मत्वर्थे। सुही। दुःखी। मालाक्षेपे इति पठ्यते, व्रीह्यादिषु च मालाशब्दो ऽस्ति, तदिह क्षेपे मतुब्बाधनार्थं वचनम्। सुख। दुःख। तृप्र। कृच्छ्र। आम्र। अलीक। करुणा। कृपण। सोढ। प्रमीप। शील। हल। माल क्ष्पे। प्रणय।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1911 सुखादिभ्यश्च। इनिर्मत्वर्थे इति। इनिरेव, नतु ठनित्यर्थः। माला क्षेपे इति। शुखादिगणसूत्रमिदम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.