Table of Contents

<<5-2-129 —- 5-2-131>>

5-2-130 वयसि पूरणात्

प्रथमावृत्तिः

TBD.

काशिका

इनिरनुवर्तते। पूरणप्रत्ययान्तात् प्रातिपदिकातिनिः प्रत्ययो भवति मत्वर्थे वयसि द्योत्ये। पञ्चमो ऽस्य अस्ति मासः संवत्सरो वा पञ्चमी उष्ट्रः। नवमी। दशमी। सिद्धे सति नियमार्थं वचनम्, इनिरेव भवति, ठन् न भवति इति। वयसि इति किम्? पञ्चमवान् ग्रामरागः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1910 वयसि पूरणात्। `अत इनिठना'वित्येव इनिसिद्धेः किमर्थमिदिमित्यत आह– ठनादिबाधनार्थमिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.