Table of Contents

<<5-2-118 —- 5-2-120>>

5-2-119 शतसहस्रान्ताच् च निष्कात्

प्रथमावृत्तिः

TBD.

काशिका

शतान्तात् सहस्रान्तात् च प्रातिपदिकात् ठञ् प्रत्ययो भवति मत्वर्थे तौ चेत् शतसहस्रशब्दौ निष्कात् परौ भवतः। निष्कशतम् अस्य अस्ति नैष्कशतिकः। नैष्कसहस्रिकः। सुवर्णनिष्कशतम् अस्य अस्ति इति अनभिधानान् न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1900 शतसहरुआ। निष्कात्पराविति। असामर्थ्येऽपि सौत्रत्वात्समास इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.