Table of Contents

<<5-1-97 —- 5-1-99>>

5-1-98 तेन यथाकथाचहस्ताभ्यां णयतौ

प्रथमावृत्तिः

TBD.

काशिका

दीयते, कार्यम् इति वर्तते। तेन इति तृतीयासमर्थाभ्यां यथाकथाचहस्तशब्दाभ्यां यथासङ्ख्यं णयतौ प्रत्ययौ भवतः। दीयते, कार्यम् इत्येतयोरर्थयोः प्रत्येकम् अभिसम्बधः, यथासङ्ख्यं न इष्यते। यथाकथाचशब्दो ऽव्ययसमुदायो ऽनादरे वर्तते। तृतीयार्थमात्रं च अत्र संभवति, न तु तृतीया समर्थविभक्तिः। यथाकथाच दीयते कार्यं वा याथाकथाचम्। हस्तेन दीयते कार्यं वा हस्त्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1739 तेन यथा। \र्\नर्थाभ्यामिति। प्रकृत्योः प्रत्ययोश्च यथासङ्ख्यम्, नतु दीयते कार्यमित्यनयोरित्यर्थः, वल्याख्यानादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.