Table of Contents

<<5-1-74 —- 5-1-76>>

5-1-75 पथः ष्कन्

प्रथमावृत्तिः

TBD.

काशिका

पथिन्शब्दाद् द्वितीयासमर्थाद् गच्छति इत्यस्मिन्नर्थे ष्कन् प्रत्ययो भवति। नकारः स्वरार्थः। षकारो ङीषर्थः। पन्थानं गच्छति पथिकः। पथिकी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1716 पथः ष्कन्। पथः ष्कन्नितिच्छेदः। द्वितीयान्तात्पथिन्शब्दाद्गच्छतीत्यर्थे ष्कन् स्यादित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.