Table of Contents

<<5-1-43 —- 5-1-45>>

5-1-44 लोकसर्वलोकाट् ठञ्

प्रथमावृत्तिः

TBD.

काशिका

लोकसर्वलोकशब्दाभ्यां तत्र इति सप्तमीसमर्थाभ्याम् विदितः इत्येतस्मिन् विषये ठञ् प्रत्ययो भवति। लोके विदितः लौकिकः। सार्वलौकिकः। अनुशतिकादित्वातुभयपदवृद्धिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1687 लोकसर्व। तत्र विदित इत्यर्थं इति। योगविभागसामथ्र्यात्तस्ये\उfffदार इति नानुवर्तत इति भावः। लौकिक इति। लोकेषु विदित इत्यर्थः। सर्वलोकशब्दे विशेषमाह– अनुशतिकादित्वादिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.