Table of Contents

<<5-1-29 —- 5-1-31>>

5-1-30 द्वित्रिपूर्वान् निष्कात्

प्रथमावृत्तिः

TBD.

काशिका

द्विगोः इत्येव। द्वित्रिपूर्वाद् द्विगोर् निष्कान्तातार्हीयप्रत्ययस्य विभाषा लुग् भवति। द्विनिष्कम्, द्विनैष्किकम्। त्रिनिष्कम्, त्रिनैष्किकम्। बहुपूर्वाच् च इति वक्तव्यम्। बहुनिष्कम्, बहुनैष्किकम्। परिमाणान्तस्य इत्युत्तरपदवृद्धिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1672 द्वित्रिपूर्वान्निष्कात्। लुग्वा स्यादिति। `आर्हीयस्ये'ति शेषः। द्विनिष्कमिति। ठञो लुक्, समासाट्ठकोऽसंभवात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.