Table of Contents

<<5-1-2 —- 5-1-4>>

5-1-3 कंवलाच् च संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

कम्बलात् प्राक्क्रीतीयेष्वर्थेषु यत् प्रत्ययो भवति संज्ञायां विषये। छस्य अपवादः। कम्बल्यम् ऊर्णापलशतम्। संज्ञायाम् इति किम्? कम्बलीया ऊर्णा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1641 कम्बलाच्च। कम्बलशब्दाद्यत्स्यात्प्राक्कीतीयेष्वर्थेषु संज्ञायामित्यर्थः। कम्बल्यमूर्णापलशमिति। कम्बलाय हितमित्यर्थः।

तत्त्वबोधिनी

1266 कम्बलाच्च संज्ञायाम्। प्राक्क्?रीतीयेष्वर्थेषु यत्स्यात्। छस्यापवादः।

Satishji's सूत्र-सूचिः

TBD.