Table of Contents

<<5-1-24 —- 5-1-26>>

5-1-25 कंसाट् टिठण्

प्रथमावृत्तिः

TBD.

काशिका

कंसाट् टिठन् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठञो ऽपवादः। टकारो ङीबर्थः। इकार उच्चारणार्थः। नकारः स्वरार्थः। कंसिकः। कंसिकी। अर्धाच् च इति वक्तव्यम्। अर्धिकः। अर्धिकी। कार्षापणाट् टिठन् वक्तव्यः। कार्षापणिकः। कार्षापणिकी। प्रतिशब्दश्च अस्य आदेशो वा वक्तव्यः। प्रतिकः। प्रतिकी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.