Table of Contents

<<5-1-111 —- 5-1-113>>

5-1-112 समापनात् सपूर्वपदात्

प्रथमावृत्तिः

TBD.

काशिका

समापनशब्दात् सपूर्वपदात् विद्यमानपूर्वपदाच् छः प्रत्ययो भवति तदस्य प्रयोजनम् इत्येतस्मिन् विषये। ठञो ऽपवादः। छन्दःसमापनं प्रयोजनमस्य छन्दःसमापनीयम्। व्याकरणसमापनीयम्। पदग्रहणं बहुच्पूर्वनिरासार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1752 समापनात्सपूर्वपदात्। सपूर्वपदात्समापनशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः। व्याकरणसमापनीय इति। `मङ्गलाचार' इति शेषः।

तत्त्वबोधिनी

1349 सपूर्वपदादिति। विद्यमानपूर्वपदादित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.