Table of Contents

<<5-1-103 —- 5-1-105>>

5-1-104 समयस् तदस्य प्राप्तम्

प्रथमावृत्तिः

TBD.

काशिका

समयशब्दात् ततिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तत्प्रथमासमर्थं प्राप्तं चेद् तद् भवति। समयः प्राप्तो ऽस्य सामयिकं कार्यम्। उपनतकालम् इत्यर्थः। समर्थविभक्तिनिर्देश उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1745 समयस्तदस्य। तदिति, प्राप्तमिति च सामान्ये नपुंसकम्। समयः प्राप्तोऽस्येत्यर्थे प्रथमान्तात्समयशब्दाट्ठञित्यर्थः। `त'दित्युत्तरार्थम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.