Table of Contents

<<5-1-102 —- 5-1-104>>

5-1-103 कर्मण उकञ्

प्रथमावृत्तिः

TBD.

काशिका

कर्मन्शब्दा उकञ् प्रत्ययो भवति तस्मै प्रभवति इत्येतस्मिन्नर्थे। ठञो ऽपवादः। कर्मणे प्रभवति कार्मुकं धनुः। धनुषो ऽन्यत्र न भवति, अनभिधानात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1744 कर्मण उकञ्। `चतुथ्र्यन्तात्प्रभवतीत्यर्थे' इति शेषः। कार्मुकमिति। उकञि टिलोपः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.