Table of Contents

<<4-4-95 —- 4-4-97>>

4-4-96 बन्धने चर्षौ

प्रथमावृत्तिः

TBD.

काशिका

हृदयस्य इत्येव। बन्धने इति प्रत्ययार्थः। तद्विशेषणम् ऋषिग्रहनम्। वध्यते येन तद् बन्धनम्। हृदयशब्दात् षष्ठीसमर्थाद् बन्धने ऋषावभिधेये यत् प्रत्ययो भवति। ऋषिर् वेदो गृह्यते। हृदयस्य बन्धनम् ऋषिः हृद्यः। परहृदयं येन बध्यते वशीक्रियते स वशीकरणमन्त्रो हृद्यः इत्युच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1628 बन्धने चर्षौ।

तत्त्वबोधिनी

1255 बन्धने। बध्यतेऽनेनेति बन्धनः। करणे ल्युट्। वशीकरणमन्त्र इति। ते नहि परह्मदयं वशीक्रियते। संज्ञाधिकारद्व सिष्ठादावृषौ नायं यत्।

Satishji's सूत्र-सूचिः

TBD.